Thursday 9 April 2015

क्षुपविशेषः । - भिण्डीतकः |

Add caption





















  • एकः क्षुपविशेषः ।
  • तत्पर्य्यायः -


  • १ भिण्डीतकः 

  • २ भिण्डः 

  • ३ भिण्डकः 

  • ४ क्षेत्रसम्भवः 

  • ५ चतुष्पदः 

  • ६ चतुःपुण्डः 

  • ७ सुशाकः 

  • ८ अस्रपत्रकः 

  • ९ करपर्णः 

  • १० वृत्तबीजः



    • अस्य गुणाः -
      •  अम्लरसत्वम् । उष्णत्वम् । ग्राहित्वम् । रुचिकरत्वञ्च । इति राजनिर्घण्टः ॥