Saturday 27 February 2021

अग्निमन्थः |

 

Botanical Name : Premna integrifoia Linn. 

संस्कृत  : अरणी, श्रीपर्णी,     

हिंदी :  अर्णी      

मराठी : नरवेल

=====================

भावप्रकाशे मिश्रप्रकरणे गुडूच्यादिवर्गे -

अग्निमन्थो जयः स स्याच्छ्रीपर्णी गणिकारिका |

जया जयन्ती तर्कारी नादेयी वैजयन्तिका ||भा. प्र. पू. मिश्र. ४.२०||

अग्निमन्थः श्वयथुनुद्वीर्योष्णः कफवातहृत् |

पाण्डुनुत्कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः ||भा. प्र. पू. मिश्र. ४.२१||

====================

सुश्रुतसंहितायां मिश्रकाध्याये 

मातुलुङ्ग्यग्निमन्थौ च भद्रदारु महौषधम् |

अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ||सु. सू. ३७.३||

तथा च चिकित्सास्थाने प्रमेहचिकित्सायां-

वसामेहिनमग्निमन्थकषायं ...............पाययेत् ||सु. चि. ११ .९||

====================

No comments:

Post a Comment